Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
sasthya akrose
Previous
-
Next
Click here to show the links to concordance
ṣ
a
ṣṭ
hyā ākrośe
|| PS_6,3.21 ||
_____START JKv_6,3.21:
ākrośe gamyamāne uttarapade ṣaṣṭhyā alug bhavati /
caurasyakulam /
vr̥ṣalasyakulam /
ākrośe iti kim ? brāhmanakulam /
ṣaṣthīprakarane vāgdikpaśyadbhyo yuktidaṇḍahareṣu yathāsaṅkhyam alug vaktavyaḥ /
vācoyuktiḥ /
diśodaṇḍaḥ /
paśyatoharaḥ //
āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi ca alug vaktavyaḥ /
amusyāpatyam āmusyāyaṇaḥ /
naḍāditvāt phak /
amuṣya putrasya bhāvaḥ āmusyaputrikā /
manojñāditvad vuñ /
tathā āmusyakulikā iti /
devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ /
devānam priyaḥ //
śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ /
śunaḥśepaḥ /
śunaḥpucchaḥ /
śunolāṅgūlaḥ /
divaśca dāse ṣaṣṭhyā alug vaktavyaḥ /
divodāsāya gāyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL