Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
vibhasa svasrr-patyoh
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā svasr
̥
-patyo
ḥ
|| PS_6,3.24 ||
_____START JKv_6,3.24:
svasr̥ pati ity etayoḥ uttarapadayoḥ r̥kārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati /
mātuḥṣvasā, mātuḥsvasā, mātr̥ṣvasā /
pituḥṣvasā, pituḥsvasā, pitr̥ṣvasā /
yadā luk tadā mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /
yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (*8,3.85) iti vikalpena ṣatvam /
duhituḥpatiḥ, duhitr̥patiḥ /
nanānduḥpitiḥ, nanāndr̥patiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL