Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vibhāā svasr̥-patyo || PS_6,3.24 ||


_____START JKv_6,3.24:

svasr̥ pati ity etayoḥ uttarapadayoḥ r̥kārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati /
mātuḥṣvasā, mātuḥsvasā, mātr̥ṣvasā /
pituḥṣvasā, pituḥsvasā, pitr̥ṣvasā /
yadā luk tadā mātr̥pitr̥bhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /
yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (*8,3.85) iti vikalpena ṣatvam /
duhituḥpatiḥ, duhitr̥patiḥ /
nanānduḥpitiḥ, nanāndr̥patiḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL