Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

devatādvandve ca || PS_6,3.26 ||


_____START JKv_6,3.26:

devatāvācināṃ yo dvandvaḥ tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati /
indrāvaruṇau /
indrāsomau /
indrābr̥haspatī /
dvandve iti vartamāne punar dvandvagrahaṇaṃ prasiddhasahācaryārtham /
atyantasahacarite lokavijñāte dvandvam ity etat nipātyate /
tatra ye loke prasiddhasāhacaryā vede ca ye sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati /
tena brahamaprajāpatī, śivavaiśravaṇau ity evam ādau na bhavati /
ubhyatra vāyoḥ pratiṣedho vaktavyaḥ /
agnivāyū /
vāyvagnī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL