Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
devatadvandve ca
Previous
-
Next
Click here to show the links to concordance
devatādvandve ca
|| PS_6,3.26 ||
_____START JKv_6,3.26:
devatāvācināṃ yo dvandvaḥ tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati /
indrāvaruṇau /
indrāsomau /
indrābr̥haspatī /
dvandve iti vartamāne punar dvandvagrahaṇaṃ prasiddhasahācaryārtham /
atyantasahacarite lokavijñāte dvandvam ity etat nipātyate /
tatra ye loke prasiddhasāhacaryā vede ca ye sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati /
tena brahamaprajāpatī, śivavaiśravaṇau ity evam ādau na bhavati /
ubhyatra vāyoḥ pratiṣedho vaktavyaḥ /
agnivāyū /
vāyvagnī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL