Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
striyah pumvad-bhasitapumskadanun samanadhikarane striyam apurani-priyadisu
Previous
-
Next
Click here to show the links to concordance
striyā
ḥ
pu
ṃ
vad-bhā
ṣ
ītapu
ṃ
skādanū
ṅ
samānādhikara
ṇ
e striyām apūra
ṇ
ī-priyādi
ṣ
u
|| PS_6,3.34 ||
_____START JKv_6,3.34:
bhāṣitaḥ pumān yena samānāyāmākr̥tāvekasmin pravr̥ttinimitte sa bhāṣitapuṃskaḥ śabdaḥ /
tadetadevaṃ kathaṃ bhavati ? bhāsitaḥ pumān yasminn arthe pravr̥ttinimite sa bhāṣitapuṃskaśabdena+ucyate, tasya pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ ūṅo 'bhāvaḥ anūṅ, bhāṣitapuṃskādanūṅ yasmin strīśabde sa bhāṣitapuṃskādanūṅ strīśabdaḥ /
bahuvrīhirayam, alug nipātanāt pañcamyāḥ /
tasya bhāsitapuṃskāadanūṅaḥ strīśabdasya puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite /
darśanīyabhāryaḥ /
śalakṣṇacūḍaḥ /
dīrghajaṅghaḥ /
striyā iti kim ? grāmaṇi brāhmaṇakulaṃ dr̥ṣṭirasya grāmaṇidr̥ṣṭiḥ /
bhāṣitapuṃskāt iti kim ? khaṭvābhāryaḥ /
samānāyāmākr̥tau iti kim ? droṇībhāryaḥ /
kathaṃ garbhibhāryaḥ, prasūtabhāryaḥ, prajātabhāryaḥ iti ? kartavyo 'tra yatnaḥ /
anūṅa iti kim ? brahmabandhūbhāryaḥ /
samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /
striyām iti kim ? kalyāṇī pradhānam eṣā kalyāṇīpradhānā ime /
apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ tāḥ kalyāṇīpañcamā rātrayaḥ /
kalyāṇīdaśamāḥ /
pradhānapūraṇīgrahaṇaṃ kartavyam /
iha mā bhūt, kalyāṇīpañcamīkaḥ pakṣaḥ iti /
ap pūraṇīpramāṇyoḥ (*5,4.116) ity atra api pradhānapūraṇīgrahaṇam eva ity appratyayo na bhavati /
apriyādiṣu iti kim ? kalyāṇīpriyaḥ /
priyā /
manojñā /
kalyāṇī /
subhagā /
durbhagā /
bhakti /
sacivā /
ambā /
kāntā /
kṣāntā /
samā /
capalā /
duhitā /
vāmā /
priyādiḥ /
dr̥ḍhabhaktiḥ ity evam ādiṣu strīpūrvapadasya avivakṣitvāt siddham iti samādheyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL