Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

tasil-ādiv ā kr̥tvasuca || PS_6,3.35 ||


_____START JKv_6,3.35:

pañcamyās tasil (*5,3.7) ity ataḥ prabhr̥ti saṅkhyāyāḥ kriyābhyāvr̥ttigaṇane kr̥tvasuc (*5,4.17) iti prāgetasmād ye pratyayāḥ tesu bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /
tasyāḥ śālāyāḥ tataḥ /
tasyām tatra /
yasyāḥ yataḥ /
yasyām yatra /
tasilādisu parigaṇanaṃ kartavyam /
tratasau /
taraptamapau /
caraṭjātīyarau /
kalpabadeśyadeśīyaraḥ /
rūpappāśapau /
thaṃthālau /
dārhilau /
tiltātilau /
śasi bahvalpārthasya puṃvadbhāvo vaktavyaḥ /

[#708]

bahvībhyo dehi /
alpābhyo dehi /
bahuśo dehi /
alpaśo dehi /
tvatalor guṇavacanasya puṃvadbhavo vaktavyaḥ /
paṭvyāḥ bhāvaḥ paṭutvam, paṭutā /
guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam kaṭhītā /
bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /
hastinīnāṃ samūho hāstikam /
aḍhe iti kim ? śyaineyaḥ /
rauhiṇeyaḥ /
katham āgnāyī devatā asya āgneyaḥ sthālīpākaḥ iti ? kartavyo 'tra yatnaḥ /
ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /
bhavatyāḥ chātrāḥ bhāvatkāḥ /
bhavadīyāḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL