Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
tasil-adisv a krrtvasucah
Previous
-
Next
Click here to show the links to concordance
tasil-ādi
ṣ
v ā kr
̥
tvasuca
ḥ
|| PS_6,3.35 ||
_____START JKv_6,3.35:
pañcamyās tasil (*5,3.7) ity ataḥ prabhr̥ti saṅkhyāyāḥ kriyābhyāvr̥ttigaṇane kr̥tvasuc (*5,4.17) iti prāgetasmād ye pratyayāḥ tesu bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /
tasyāḥ śālāyāḥ tataḥ /
tasyām tatra /
yasyāḥ yataḥ /
yasyām yatra /
tasilādisu parigaṇanaṃ kartavyam /
tratasau /
taraptamapau /
caraṭjātīyarau /
kalpabadeśyadeśīyaraḥ /
rūpappāśapau /
thaṃthālau /
dārhilau /
tiltātilau /
śasi bahvalpārthasya puṃvadbhāvo vaktavyaḥ /
[#708]
bahvībhyo dehi /
alpābhyo dehi /
bahuśo dehi /
alpaśo dehi /
tvatalor guṇavacanasya puṃvadbhavo vaktavyaḥ /
paṭvyāḥ bhāvaḥ paṭutvam, paṭutā /
guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam kaṭhītā /
bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /
hastinīnāṃ samūho hāstikam /
aḍhe iti kim ? śyaineyaḥ /
rauhiṇeyaḥ /
katham āgnāyī devatā asya āgneyaḥ sthālīpākaḥ iti ? kartavyo 'tra yatnaḥ /
ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /
bhavatyāḥ chātrāḥ bhāvatkāḥ /
bhavadīyāḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL