Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vr̥ddhinimittasya ca taddhitasyāraktavikāre || PS_6,3.39 ||


_____START JKv_6,3.39:

na iti vartate /
vr̥ddher nimittaṃ yasmin sa vr̥ddhinimittaḥ taddhitaḥ, sa yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya na puṃvad bhavati /
straughnībhāryaḥ /
māthurībhāryaḥ /
straughanīpāśā /
māthurīpāśā /
saughanīyate /
māthurīyate /
straughnīmāninī /
māthurīmāninīi /
vr̥ddhinimittasya iti kim ? madhyamabhāryaḥ /
taddhitasya iti kim ? kāṇḍalāvabhāryaḥ /
bahuvrīhiparigrahaḥ kamarthaḥ ? tāvadbhāryaḥ /
yāvadbhāryaḥ /
araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, kāṣāyī br̥hatikā yasya sa kāṣāyavr̥hatikaḥ /
lohasya vikāro lauhīm lauhī īṣā yasya rathasya sa lauheṣaḥ /
khādireṣaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL