Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
vrrddhinimittasya ca taddhitasyaraktavikare
Previous
-
Next
Click here to show the links to concordance
vr
̥
ddhinimittasya ca taddhitasyāraktavikāre
|| PS_6,3.39 ||
_____START JKv_6,3.39:
na iti vartate /
vr̥ddher nimittaṃ yasmin sa vr̥ddhinimittaḥ taddhitaḥ, sa yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya na puṃvad bhavati /
straughnībhāryaḥ /
māthurībhāryaḥ /
straughanīpāśā /
māthurīpāśā /
saughanīyate /
māthurīyate /
straughnīmāninī /
māthurīmāninīi /
vr̥ddhinimittasya iti kim ? madhyamabhāryaḥ /
taddhitasya iti kim ? kāṇḍalāvabhāryaḥ /
bahuvrīhiparigrahaḥ kamarthaḥ ? tāvadbhāryaḥ /
yāvadbhāryaḥ /
araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, kāṣāyī br̥hatikā yasya sa kāṣāyavr̥hatikaḥ /
lohasya vikāro lauhīm lauhī īṣā yasya rathasya sa lauheṣaḥ /
khādireṣaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL