Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
pumvat karmadharaya-jatiya-desiyesu
Previous
-
Next
Click here to show the links to concordance
pu
ṃ
vat karmadhāraya-jātīya-deśīye
ṣ
u
|| PS_6,3.42 ||
_____START JKv_6,3.42:
karmadharaye samāse jātīya deśīya ity etayoś ca pratyayayoḥ bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /
pratiṣedhartho 'yam ārambhaḥ /
na kopadhāyāḥ (*6,3.37) ity uktam, tatra api bhavati /
pācakavr̥ndārikā /
pācakajātīyā /
pācakadeśīyā /
sañjñāpūraṇyoś ca (*6,3.38) ity uktam, tatra api bhavati /
dattavr̥ndārikā /
dattajātīyā /
dattadeśīyā /
pūraṇyāḥ - pañcamavr̥ndārikā /
pañcamajātīyā /
pañcamadeśīyā /
vr̥ddhinimittasya ca taddhitasyāraktavikare (*6,3.39) ity uktam, tatra api bhavati /
sraughnajātīyā /
sraughnadeśīyā /
svāṅgāc ca+ito 'mānini (*6,3.40) ity uktam, tatra api bhavati /
ślakṣṇamukhavr̥ndārikā /
ślakṣṇamukhajātīyā /
ślakṣṇamukhadeśīyā /
jāteś ca (*6,3.41) ity uktam, tatra api bhavati /
kaṭhavr̥ndārikā /
kaṭhajātīyā /
kaṭhadeśīyā /
bhāṣitapuṃskkāt ity eva, khaṭvāvr̥ndārikā /
anūg ity eva, brahmabandhūvr̥ndārikā /
[#710]
kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ /
kukkuṭyāḥ aṇḍam kukkuṭāṇḍam /
mr̥gyāḥ padam mr̥gapadam /
mr̥gyāḥ kṣīram mr̥gakṣīram /
kākyāḥ śāvaḥ kākaśāvaḥ /
na vā astrīpūrvapadasya vivakṣitatvāt /
strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ /
puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena /
khit - kālimmanyā /
hariṇimmanyā /
ghādi - paṭvitarā /
paṭvitamā /
paṭvirūpā /
paṭvikalpā /
ka - paṭvikā /
mr̥dvikā /
iha iḍabiḍ, darad, pr̥thu, uśij ity ete janapadaśabdāḥ kṣatriyavācinaḥ, tatra tadrājapratyayasya striyamataśca iti luki kr̥te iḍabiḍvr̥ndārikā iti vigr̥hya samāsaḥ kriyate /
tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ kriyante /
aiḍabiḍavr̥ndārikā /
auśijavr̥ndārikā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL