Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ānmahata samānādhikaranajātīyayo || PS_6,3.46 ||


_____START JKv_6,3.46:

samānādhikaraṇe uttarapade jātīye ca pratyaye parato mahataḥ ākārādeśo bhavati /
mahādevaḥ /
mahābrāhmaṇaḥ /
mahābāhuḥ /
mahābalaḥ /
jātīye - mahājātīyaḥ /
samānādhikaraṇajātīyayoḥ iti kim ? mahataḥ putraḥ mahatputraḥ /
lakṣaṇoktatvād eva atra na bhaviṣyati iti ced bahuvrīhāv api na syād mahābāhuḥ iti /
tadarthaṃ samānādhikaraṇagrahaṇaṃ vaktavyam /
amahān mahān sampanno mahadbhūtaścandramāḥ ity atra gauṇatvān mahadarthasya na bhavatyātvam /
mahadātve ghāsakaraviśiṣṭeṣu upasaṅkhyānaṃ puṃvadvacanaṃ ca asamānādhikaraṇārtham /
mahatyāḥ ghāsaḥ mahāghāsaḥ /
mahatyāḥ karaḥ mahākaraḥ /
mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ /
aṣṭanaḥ kapāle haviṣy upasaṅkhyānam /
aṣṭakapālaṃ caruṃ nirvapet /
haviṣi iti kim ? aṣṭakapālaṃ brāhmaṇasya /
gavi ca yukte 'ṣṭana upasaṅkhyānaṃ kartavyam /
aṣṭāgavena śakaṭena /
yukte iti kim ? aṣṭagavaṃ brāhmaṇasya taparakaraṇaṃ vispaṣṭārtham //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL