Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
dvyastanah sankhyayam abahuvrihy-asityoh
Previous
-
Next
Click here to show the links to concordance
dvya
ṣṭ
ana
ḥ
sa
ṅ
khyāyām abahuvrīhy-aśītyo
ḥ
|| PS_6,3.47 ||
_____START JKv_6,3.47:
dvi aṣṭan ity etayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ /
dvādaśa /
dvāviṃśatiḥ /
dvātriṃśat /
aṣṭādaśa /
aṣṭāviṃśatiḥ /
aṣṭātriṃśat /
dvyaṣṭanaḥ iti kim ? pañcadaśa /
saṅkhyāyām iti kim ? dvaimāturaḥ /
āṣṭamāturaḥ /
abahuvrīhyaśityoḥ iti kim ? dvitrāḥ /
tridaśāḥ /
dvyaśītiḥ /
prāk śatād iti vaktavyam /
iha mā bhūt, dviśatam /
dvisahasram /
aśṭaśatam /
aṣṭasahasram //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL