Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
padasya pada-ajy-ati-ga-upahatesu
Previous
-
Next
Click here to show the links to concordance
pādasya pada-ājy-āti-ga-upahatesu
|| PS_6,3.52 ||
_____START JKv_6,3.52:
pādasya pada ity ayam ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /
pādābhyam ajati iti padājiḥ /
pādābhyām atati iti padātiḥ /
ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ /
tatra ajer vībhavo na bhavati ata eva nipātanāt /
pādābhyāṃ gacchati iti padagaḥ /
pādena+upahataḥ padopahataḥ /
pādaśabdo vr̥ṣāditvād ādyudāttaḥ, tasya sthāne padādeśaḥ upadeśe eva antodātto nipātyate, tena padopahataḥ iti tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvena antodāttatvaṃ bhavati /
padājiḥ, padātiḥ, padaga ity eteṣu kr̥tsvareṇa samāsasya+eva antodāttatvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL