Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
mantha-odana-saktu-bindu-vajra-bhara-hara-vivadha-gahesu ca
Previous
-
Next
Click here to show the links to concordance
mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāhe
ṣ
u ca
|| PS_6,3.60 ||
_____START JKv_6,3.60:
mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ity eteṣu uttarapadesu udakasya uda ity ayam ādeśo bhavati anyatarasyām /
udakena manthaḥ udamanthaḥ, udakamanthaḥ /
odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ /
saktu - udakena saktuḥ udasaktuḥ, udakasaktuḥ /
bindu - udakasya binduḥ udabinduḥ, udakabinduḥ /
vajra - udakasya vajraḥ udavajraḥ, udakavajraḥ /
bhāra - udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ /
hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /
vīvadha - udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ /
gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL