Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
iko hrasvo 'nyo galavasya
Previous
-
Next
Click here to show the links to concordance
iko hrasvo '
ṅ
yo gālavasya
|| PS_6,3.61 ||
_____START JKv_6,3.61:
igantasya aṅyantasya uttarapade hrasvaḥ bhavati gālavasya ācaryasya matena anyatarasyām /
grāmaṇiputraḥ grāmaṇīputraḥ /
brahmabandhuputraḥ, brahyabandhūputraḥ /
ikaḥ iti kim ? khaṭvāpādaḥ /
mālāpādaḥ /
aṅyaḥ iti kim ? gārgīputraḥ /
vātsīputraḥ /
gālavagrahaṇaṃ pujārtham /
anyatarasyām iti hi vartate /
vyvasthitavibhaṣā ca+iyam /
tena+iha na bhavati, kārīṣagandhīputraḥ iti /
iyaṅuvaṅbhāvinām avyayānāṃ ca na bhavati /
śrīkulam /
bhrūkulam /
kāṇdībhūtam /
vr̥ṣalībhūtam /
bhrūkuṃsādīnāṃ tu bhavaty eva /
bhrukuṃsaḥ /
bhrukuṭiḥ /
apara āha /
bhrukuṃsādīnām akāro bhavati iti vaktavyam /
bhrakuṃsaḥ /
bhrakuṭiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL