Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
ica ekaco 'mpratyayavac ca
Previous
-
Next
Click here to show the links to concordance
ica ekāco 'mpratyayavac ca
|| PS_6,3.68 ||
_____START JKv_6,3.68:
ijantasya ekācaḥ khidante uttarapade amāgamo bhavati, ampratyayavac ca dvitīyaikavacanavac ca sa bhavati /
am iti hi dvir āvartate /
gāmmanyaḥ /
strīmmanyaḥ, striyammanyaḥ /
śriyammanyaḥ /
bhruvammanyaḥ /
ampratyayavac ca ity atideśāt ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti /
icaḥ iti kim ? tvaṅamanyaḥ /
ekācaḥ iti kim ? lekhābhrummanyāḥ /
atheha kathaṃ bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? tatra+idaṃ bhāṣyakārasya darśanam, atra viṣaye parityaktasvaliṅgaḥ śrīśabdo brāhmaṇakule vartate, yathā praṣṭhādayaḥ striyām /
tatra svamor napuṃsakāt (*7,1.23) ity amo lug bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL