Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
kare satya-agadasya
Previous
-
Next
Click here to show the links to concordance
kāre satya-agadasya
|| PS_6,3.70 ||
_____START JKv_6,3.70:
kāraśabda uttarapade satya agada ity etayor mumāgamo bhavati /
satyaṃ karoti, satyasya va kāraḥ satyaṅkāraḥ /
evam - agadaṅkāraḥ /
astusatyāgādasya kāra iti vaktavyam /
astuṅkāraḥ /
bhakṣasya chandasi kāre mum vaktavyaḥ /
bhakṣaṃ karoti, bhakṣasya vā karaḥ bhakṣaṅkāraḥ /
chandasi iti kim ? bhakṣakāraḥ /
dhenor bhavyāyāṃ mum vaktavyaḥ /
dhenumbhavyā /
lokasya pr̥ṇe mum vaktavyaḥ /
lokampr̥ṇaḥ /
itye 'nabhyāśasya mum vaktavyaḥ /
anabhyāśamityaḥ /
bhrāṣṭrāgnyorindhe mum vaktavyaḥ /
bhr̥āṣṭramindhaḥ /
agnimindhaḥ /
gile 'gilasya mum vaktavyaḥ /
timiṅgilaḥ /
agilasya iti kim ? gilagilaḥ /
gilagile ceti vaktavyam /
timiṅgilagilaḥ /
uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ /
uṣṇaṅkaraṇam /
bhadraṅkaraṇam /
sūtograrājabhojamervityetebhya uttarasya duhitr̥śabdasya putraḍādeśo vā vaktavyaḥ /
sūtaputrī, sūtaduhitā /
ugraputrī, ugraduhitā /
rājaputrī, rājaduhitā /
bhojaputrī, bhojaduhitā /
meruputrī, meruduhitā /
kecit tu śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /
anyatra api hi dr̥śyate śailaputrī iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#717]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL