Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
prakrrtya
Previous
-
Next
Click here to show the links to concordance
[ET
ML-S/DC:paragrafo]prakr
̥
tyā
|| PS_6,3.75 ||
_____START JKv_6,3.75:
nabhrāṭ napāt navedāḥ nāsatyāḥ namuci nakula nakha napuṃsaka nakṣatra nakra nāka ity eteṣu nañ prakr̥tyā bhavati /
na bhrājate iti nabhrāṭ /
bhrājateḥ kvibantasya nañsamāsaḥ /
napāti iti napāt /
pātiḥ śatrantaḥ /
navetti iti navedāḥ /
vittirasunpratyayāntaḥ /
nāsatyāḥ - satsu sādhavaḥ satyāḥ, na satyāḥ asatyāḥ, na asatyāḥ nāsatyāḥ /
na muñcati iti namuciḥ /
mucerauṇādikaḥ kipratyayaḥ /
na asya kulam asti nakulaḥ /
nakha - na asya kham asti iti nakham /
napuṃsaka - na strī na pumān napuṃsakam /
strīpuṃsayoḥ puṃsakabhāvo nipātyate /
nakṣatra - na kṣarate kṣīyate iti vā najñātram /
kṣiyaḥ kṣaratervā kṣatram iti nipātyate /
nakra - na krāmati iti nakraḥ /
kramerḍapratyayo nipātanāt /
nāka - na asmin akamasti nākam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#718]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL