Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

[ETML-S/DC:paragrafo]prakr̥tyā || PS_6,3.75 ||


_____START JKv_6,3.75:

nabhrāṭ napāt navedāḥ nāsatyāḥ namuci nakula nakha napuṃsaka nakṣatra nakra nāka ity eteṣu nañ prakr̥tyā bhavati /
na bhrājate iti nabhrāṭ /
bhrājateḥ kvibantasya nañsamāsaḥ /
napāti iti napāt /
pātiḥ śatrantaḥ /
navetti iti navedāḥ /
vittirasunpratyayāntaḥ /
nāsatyāḥ - satsu sādhavaḥ satyāḥ, na satyāḥ asatyāḥ, na asatyāḥ nāsatyāḥ /
na muñcati iti namuciḥ /
mucerauṇādikaḥ kipratyayaḥ /
na asya kulam asti nakulaḥ /
nakha - na asya kham asti iti nakham /
napuṃsaka - na strī na pumān napuṃsakam /
strīpuṃsayoḥ puṃsakabhāvo nipātyate /
nakṣatra - na kṣarate kṣīyate iti vā najñātram /
kṣiyaḥ kṣaratervā kṣatram iti nipātyate /
nakra - na krāmati iti nakraḥ /
kramerḍapratyayo nipātanāt /
nāka - na asmin akamasti nākam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#718]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL