Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
yajña-karmany-ajapa-nyunkha-samasu
Previous
-
Next
Click here to show the links to concordance
yajña-karma
ṇ
y-ajapa-nyū
ṅ
kha-sāmasu
|| PS_1,2.34 ||
_____START JKv_1,2.34:
traisvaryeṇa vede mantrāḥ paṭhyante /
teṣāṃ yajña-kriyāyām api tatha-iva prayoge prāpte eka-śrutir vidhīyate japa-nyūṅkha-sāmāni varjayitvā /
yajña-karmaṇi mantrāṇām aikaśrutyaṃ bhavati /
agnir mūrdhā divaḥ kakut patiḥ pr̥thivyā ayam /
apāṃ retaṃsi jinvato3m /
yajña-karmaṇi iti kim ? sampāṭhe mā bhūt /
ajapeṣv-iti kim ? mamāgne varco vihaveṣv astu /
japo 'nukaraṇa-mantra upāṃśu-prayogaḥ /
anyūṅkhā-iti kim ? nyūṅkhā okārāḥ ṣoḍaśa /
teṣu kecid udāttāḥ kecid anudāttāḥ /
[#40]
asāmasu iti kim ? viśvaṃ samatriṇaṃ daha /
sāmāni vākya-viśeṣa-sthagītaya ucyante /
tatra-ikaśrutir na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL