Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
visvag-devayos ca ter adry añcatau vapratyaye
Previous
-
Next
Click here to show the links to concordance
vi
ṣ
vag-devayoś ca
ṭ
er adry añcatau vapratyaye
|| PS_6,3.92 ||
_____START JKv_6,3.92:
viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati añcatau vapratyayānte uttarapade /
diṣvag ajcati iti viṣvadryaṅ /
devadryaṅ /
sarvanāmnaḥ - tadryaṅ /
yadryaṅ adrisaghryorantodāttanipātanaṃ kr̥tsvaranivr̥ttyartham /
tatra yaṇādeśe kr̥te udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati /
viṣvagdevayoḥ iti kim ? aśvācī /
añcatau iti kim ? viṣvagyuk /
vapratyaye iti kim ? viṣvagañcanam /
vapratyayagrahaṇam anyatra dhātugrahaṇe tadādividhipratipattyartham /
tena ayaskr̥tam, ayaskāraḥ ity atra ataḥ kr̥kamikaṃsakumbhapātra iti satvaṃ bhavati /
chandasi striyāṃ bahulam iti vaktavyam /
viśvāī ca ghr̥tācī ca ity atra na bhavati /
kadrīcī ity atra tu bhavaty eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL