Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
prrsodara-adini yathopadistam
Previous
-
Next
Click here to show the links to concordance
pr
̥ṣ
odara-ādīni yathopadi
ṣṭ
am
|| PS_6,3.109 ||
_____START JKv_6,3.109:
pr̥ṣodaraprakārāṇi śabdarūpāṇi, yeṣu lopāgamavarnavikārāḥ śāstreṇa na vihitāḥ dr̥śyante ca, tāni yathopadiṣṭāni sādhūni bhavanti /
yāni yāni yathopadiṣṭāni, śaṣṭair uccāritāni prayuktāni, tāni tathā+eva anugantavyāni /
pr̥ṣad udaraṃ yasya pr̥ṣodaram /
pr̥ṣad udvānaṃ yasya pr̥ṣodvānam /
atra takāralopo bhavati /
vārivāhakaḥ balāhakaḥ /
pūrvaśabdasya baśabda ādeśaḥ, uttarapadādeś ca latvam /
jīvanasya mūtaḥ jīmūtaḥ /
vanaśabdasya lopaḥ /
śavānāṃ śayanam śmaśānam /
śavaśabdasya śmādeśaḥ, śayanaśabdasya api śānaśabda ādeśaḥ /
ūrdhvaṃ khamasya iti ulūkhalam /
ūrdhvakhaśabdayoḥ ulū khala ity etāv ādeśau bhavataḥ /
piśitāśaḥ piśācaḥ /
piśitāśaśabdayor yathāyogaṃ piśācaśabdau ādeśau /
bruvanto 'syāṃ sīdanti iti br̥sī /
sader adhikaraṇe ḍaṭ pratyayaḥ /
bruvacchabdasya copapadasya br̥śabda ādeśo bhavati /
mahyāṃ rauti iti mayūraḥ /
rauter aci ṭilopaḥ /
mahīśabdasya mayūbhāvaḥ /
evamanye 'pi aśvatthakapitthaprabhr̥tayo yathāyogam anugantavyāḥ /
dikśabdebhya uttarasya tīrasya tārabhāvo vā bhavati /
dakṣiṇatīram, dakṣiṇatāram /
uttaratīram, uttaratāram /
vāco vāde ḍatvaṃ ca labhāvaś ca+uttarapadasya+iñi pratyaye bhavati /
vācaṃ vadati iti vāgvādaḥ /
tasyāpatyaṃ vaḍvāliḥ /
ṣaṣa utvaṃ datr̥daśadhāsūttarapadādeṣṭutvaṃ ca bhavati /
ṣaḍ dantā asya ṣoḍan /
ṣaṭ ca daśa ca ṣoḍaśa /
dhāsu vā ṣaṣa utvaṃ bhavaty uttarapadādeśca ṣṭutvam /
ṣoḍhā, ṣaḍdhā kuru /
bahuvacananirdeśo nānādhikaraṇavācino dhāśabdasya pratipattyarthaḥ /
iha mā bhūt, ṣaṭ dadhāti dhayati vā ṣaḍdhā iti /
duro dāśanāśadabhadhyeṣūtvaṃ vaktavyam uttarapadādeśca ṣṭutvam /
kucchreṇa dāśyate nāśyate dabhyate ca yaḥ sa dūḍāśaḥ /
dūṇāśaḥ /
dūḍabhyaḥ /
dambheḥ khalbanunāsikalopo nipātanāt /
duṣṭaṃ dhyāyati iti dūḍhyaḥ /
duḥśabdopapadasya dhyāyateḥ ātaścopasarge (*6,1.136) iti kapratyayaḥ /
[#725]
svaro rohatau chandasyutvaṃ vaktavyam /
jāya ehi suvo rohāva /
pīvopavasanādīnāṃ ca lopo vaktavyaḥ /
pīvopavasanānām /
payopavasanānām /
varṇāgamo varṇaviparyayaś ca dvau cāparau varṇavikāranāśau /
dhātostadarthātiśayena yogastaducyate pañcavidhaṃ niruktam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL