Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
sankhya-vi-saya-purvasya ahnasya ahann anyatarasyam nau
Previous
-
Next
Click here to show the links to concordance
sa
ṅ
khyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyā
ṃ
ṅ
au
|| PS_6,3.110 ||
_____START JKv_6,3.110:
saṅkhyā vi sāya ity evaṃpūrvasya ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ ṅau parataḥ /
dvayor ahnor bhavaḥ dvyahnaḥ /
tryahnaḥ /
dvyahni, dvyahani /
tryahni, tryahani /
dvyahne /
tryahne /
vyapagatamahaḥ vyahnaḥ /
vyahni, vyahani, vyahne /
sāyamahnaḥ sāyāhnaḥ /
sāyāhni, sāyāhani, sāyāhne /
ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ity etad eva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam /
tena madhyamahnaḥ madhyāhnaḥ ity api bhavati /
saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe /
aparāhṇe //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL