Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
karne laksanasya avista-asta-pañca-mani-bhinna-cchinna-cchidra-sruva-svastikasya
Previous
-
Next
Click here to show the links to concordance
kar
ṇ
e lak
ṣ
a
ṇ
asya avi
ṣṭ
a-a
ṣṭ
a-pañca-ma
ṇ
i-bhinna-cchinna-cchidra-sruva-svastikasya
|| PS_6,3.115 ||
_____START JKv_6,3.115:
karṇaśabde uttarapade lakṣaṇavācino dīrgho bhavati viṣṭa aṣṭan pañcan maṇi bhinna chinna chidra sruva svastika ity etān varjayitvā /
dātrākarṇaḥ /
dviguṇākarṇaḥ /
triguṇākarṇaḥ /
dvyaṅgulākarṇaḥ /
aṅgulākarṇaḥ /
yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ dātrākārādi kriyate tad iha lakṣaṇaṃ gr̥hyate /
lakṣaṇasya iti kim ? śobhanakarṇaḥ /
aviṣṭādīnām iti kim ? viṣṭakarṇaḥ /
aṣṭakarṇaḥ /
pañcakarṇaḥ /
maṇikarṇaḥ /
bhinnakarṇaḥ /
chinnakarṇaḥ /
chidrakarṇaḥ /
sruvakarṇaḥ /
svastikakarṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL