Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
samprasaranasya
Previous
-
Next
Click here to show the links to concordance
samprasāra
ṇ
asya
|| PS_6,3.139 ||
_____START JKv_6,3.139:
uttarapde iti vartate /
samprasāraṇāntasya pūrvapadasya+uttarapade dīrgho bhavati /
kārīṣagandhīputraḥ /
kārīṣagandhīpatiḥ /
kaumudagandhīputraḥ /
kaumudīgandhīpatiḥ /
karīṣasya iva gandho 'sya, kumudasya iva gandho 'sya, alpākhyāyām (*5,4.136), upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /
karīṣagandherapatyam kārīṣagandhyā /
kumudagandherapatyam kaumudagandhyā, tasyāḥ putraḥ kaumudagandhīputraḥ /
kaumudagadhīpatiḥ /
iko hrasvo 'ṅyo gālavasya (*6,3.61) ity etan na bhavati /
vyavasthitavibhāṣā hi sā /
akr̥ta eva dīrghatve hrasvabhāvapakṣe kr̥tārthena api dīrgheṇa pakṣāntare paratvād hrasvo bādhyate /
punaḥ prasaṅgavijñānaṃ ca na bhavati, sakr̥dgatau vipratiṣedhe yad bādhitaṃ tadbādhitam eva iti //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya tr̥tīyaḥ pādaḥ //
______________________________________________________
[#731]
ṣaṣṭhādhyāyasya caturthaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL