Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
angasya
Previous
-
Next
Click here to show the links to concordance
a
ṅ
gasya
|| PS_6,4.1 ||
_____START JKv_6,4.1:
adhikāro 'yam āsaptamādhyāyaparisamāpteḥ /
yad ita ūrdhvam anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam /
vakṣyati - halaḥ (*6,4.2) - hūtaḥ /
jīnaḥ /
saṃvītaḥ /
aṅgasya iti kim ? nirutam /
durutam /
nāmi dīrghaḥ (*6,4.6) - agnīnām /
vāyūnām /
aṅgasya iti kim ? krimiṇāṃ paśya /
pāmanāṃ paśya /
ato bhisa ais (*7,1.9) - vr̥kṣaiḥ /
plakṣaiḥ /
aṅgasya iti kim ? brāhmaṇabhissā /
odanabhissiṭā /
aṅgādhikāraḥ kr̥to 'nyārtho nāmi dīrghatvādyapi vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā nāśrayitavyā bhavati /
aṅgasya iti sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate /
atha vā prātipadikārthamātram avivakṣitavibhaktyartham adhikriyate /
tat uttaratra yathāyogaṃ vipariṇamyate /
tato 'kārāntād aṅgāt bhisa ais ity evam ādy api samyak sampannaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL