Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

agasya || PS_6,4.1 ||


_____START JKv_6,4.1:

adhikāro 'yam āsaptamādhyāyaparisamāpteḥ /
yad ita ūrdhvam anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam /
vakṣyati - halaḥ (*6,4.2) - hūtaḥ /
jīnaḥ /
saṃvītaḥ /
aṅgasya iti kim ? nirutam /
durutam /
nāmi dīrghaḥ (*6,4.6) - agnīnām /
vāyūnām /
aṅgasya iti kim ? krimiṇāṃ paśya /
pāmanāṃ paśya /
ato bhisa ais (*7,1.9) - vr̥kṣaiḥ /
plakṣaiḥ /
aṅgasya iti kim ? brāhmaṇabhissā /
odanabhissiṭā /
aṅgādhikāraḥ kr̥to 'nyārtho nāmi dīrghatvādyapi vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā nāśrayitavyā bhavati /
aṅgasya iti sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate /
atha vā prātipadikārthamātram avivakṣitavibhaktyartham adhikriyate /
tat uttaratra yathāyogaṃ vipariṇamyate /
tato 'kārāntād aṅgāt bhisa ais ity evam ādy api samyak sampannaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL