Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
halah
Previous
-
Next
Click here to show the links to concordance
hala
ḥ
|| PS_6,4.2 ||
_____START JKv_6,4.2:
aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya aṅgasya dīrgho bhavati /
hūtaḥ /
jīnaḥ /
saṃvītaḥ /
halaḥ iti kim ? utaḥ /
utavān /
aṅgāvayavāt iti kim ? nirutam /
tadantasya iti kim ? viddhaḥ /
vicitaḥ /
aṇaḥ ity eva, tr̥tīyaḥ /
tr̥tīyā iti vā nipātanād atra dīrghābhāvaḥ /
aṅgagrahaṇam āvartayitavyam halviśeṣaṇārtham, aṅgakāryapratipattyarthaṃ ca //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL