Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

hala || PS_6,4.2 ||


_____START JKv_6,4.2:

aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya aṅgasya dīrgho bhavati /
hūtaḥ /
jīnaḥ /
saṃvītaḥ /
halaḥ iti kim ? utaḥ /
utavān /
aṅgāvayavāt iti kim ? nirutam /
tadantasya iti kim ? viddhaḥ /
vicitaḥ /
aṇaḥ ity eva, tr̥tīyaḥ /
tr̥tīyā iti vā nipātanād atra dīrghābhāvaḥ /
aṅgagrahaṇam āvartayitavyam halviśeṣaṇārtham, aṅgakāryapratipattyarthaṃ ca //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL