Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sāntamahata sayogasya || PS_6,4.10 ||


_____START JKv_6,4.10:

sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho bhavati sarvanāmasthāne parataḥ asambuddhau /
śreyān, śreyāṃsau, śreyāṃsaḥ /
śreyāṃsi /
payāṃsi /
yaśāṃsi /
mahataḥ svalvapi - mahān, mahāntau, mahāntaḥ /
asambuddhau iti kim ? he śreyan /
he mahan //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL