Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
santamahatah samyogasya
Previous
-
Next
Click here to show the links to concordance
sāntamahata
ḥ
sa
ṃ
yogasya
|| PS_6,4.10 ||
_____START JKv_6,4.10:
sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho bhavati sarvanāmasthāne parataḥ asambuddhau /
śreyān, śreyāṃsau, śreyāṃsaḥ /
śreyāṃsi /
payāṃsi /
yaśāṃsi /
mahataḥ svalvapi - mahān, mahāntau, mahāntaḥ /
asambuddhau iti kim ? he śreyan /
he mahan //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL