Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ap-trrn-trrc-svasrr-naptrr-nestrr-tvastrr-ksattrr-hotrr-potrr-prasastrr-nam
Previous
-
Next
Click here to show the links to concordance
ap-tr
̥
n-tr
̥
c-svasr
̥
-naptr
̥
-ne
ṣṭ
r
̥
-
tva
ṣṭ
r
̥
-k
ṣ
attr
̥
-hotr
̥
-potr
̥
-praśāstr
̥̄ṇ
ām
|| PS_6,4.11 ||
_____START JKv_6,4.11:
ap ity etasya, tr̥nantasya, tr̥jantasya, svasr̥ naptr̥ neṣṭr̥ tvaṣtr̥ kṣattr̥ hotr̥ potr̥ paśāstr̥ ity eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne parato 'sambuddhau /
ap - āpaḥ /
bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto na kriyate /
nityam api ca numamakr̥tva dīrghatvam iṣyate /
tr̥n - kartārau kaṭān /
vaditārau janāpavādān /
kartāraḥ /
tr̥c - kartārau kaṭasya /
kartāraḥ /
hartārau bhārasya /
hartāraḥ /
svasr̥ - svasā, svasārau, svasāraḥ /
naptr̥ - naptā, naptārau, naptāraḥ /
neṣṭr̥ - neṣṭā, neṣṭārau, neṣṭāraḥ /
tvaṣṭr̥ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ /
kṣattr̥ - kṣattā, kṣattārau, kṣattāraḥ /
hotr̥ - hotā, hotārau, hotāraḥ /
potr̥ - potā, potārau, potāraḥ /
praśāstr̥ - praśāstā, praśāstārau, praśāstāraḥ /
naptrādināṃ grahaṇamavyutpattipakṣe vidhyartham /
vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho mā bhūt iti /
pitarau, pitaraḥ /
mātarau,mātaraḥ /
asambuddhau iti kim ? he kartaḥ /
he svasaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL