in han pūṣan aryaman ity evam antānām aṅgānāṃ śau parata upadhāyā dīrgho
bhavati /
bahudaṇḍīni
/
bahucchatrīṇi
/
bahuvr̥trahāṇi
/
bahubhrūṇahāni
/
bahupūṣāṇi
/
bahvaryamāṇi
/
siddhe satyārambho niyamārthaḥ, inhanpūṣāryamṇām upadhāyaḥ śāv eva
dīrgho bhavati na anyatra
/
daṇḍinau
/
chatriṇau
/
vr̥trahaṇau
/
pūṣaṇau
/
aryamaṇau
/
dīrghavidhirya ihenprabhr̥tīnāṃ taṃ viniyamya suṭīti suvidvān /
śau niyamaṃ punar eva vidadhyāt bhrūṇahanīti
tathāsya na duṣyet //
śāsmi nivartya suṭītyaviśeṣe śau niyamaṃ kuru
vāpyasamīkṣya
/
dīrghavidherupadhāniyamānme hanta yi dīrghavidhau ca na doṣaḥ //
suṭyapi vā prakr̥te 'navakāśaḥ śau niyamo 'prakr̥tapratiṣedhe /
yasya hi śau niyamaḥ suṭi naitattena na tatra bhavedviniyamyam //
hanteḥ anunāsikasya kvijhaloḥ kṅiti
(*2,4.15) iti dīrghatvaṃ yat tad api niyamena bādhyate vr̥trahaṇi, bhrūṇahani iti
/
katham ? yogavibhāgaḥ kriyate
/
inhanpūṣāryamṇām sarvanāmasthāne eva dīrgho
bhavati, na anyatra iti /
tataḥ śau iti dvitīyo niyamaḥ
/
[#734]
śau eva sarvanāmasthāne dīrgho bhavati na anyatra iti /
sarvasya+upadhālakṣaṇasya dīrghasya niyamena nivr̥ttiḥ
kriyate /
yas tu na upadhālakṣaṇaḥ sa bhavaty eva
/
vr̥trahāyate /
bhrūṇahāyate
/
atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe
sāmarthyādayam aviśeṣeṇa niyamaḥ /
śiśabdo hi sarvanāmasthāaṃ napuṃsakasya,
na ca tasya anyat
sarvanāmasthānam asti ity aviśeṣeṇa
niyamaḥ /
tatra tu napuṃsakasya ity etan na aśrīyate /
tena anapuṃsakasya api dīrgho na bhavati /
sarvanāmasthānasañjñāvidhāne tu napuṃsakasya
vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo napuṃsakasya syāt //