Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
atv-asantasya ca adhatoh
Previous
-
Next
Click here to show the links to concordance
atv-asantasya ca adhāto
ḥ
|| PS_6,4.14 ||
_____START JKv_6,4.14:
atu as ity evam antasya adhātor upadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati /
ḍavatu - bhavān /
ktavatu - kr̥tavān /
matup - gomān /
yavamān /
atra kr̥te dīrghe numāgamaḥ kartavyaḥ /
yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta /
asantasya - supayāḥ /
suyaśāḥ /
suśrotāḥ /
adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /
carma vaste iti carmavaḥ /
anarthako 'py asśabdo gr̥hyate, aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti iti /
antagrahaṇam upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ iti /
asambuddhau ity eva, he goman /
supayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL