Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

vibhāā chandasi || PS_1,2.36 ||


_____START JKv_1,2.36:

chandasi viṣaye vibhāṣā ekaśrutir bhavati /
pakṣa-antare traisvaryam eva bhavati /
vā iti prakr̥te vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivr̥tty-artham /
tena ayaṃ svādhyāya-kāle 'pi pākṣika aikaśrutya-vidhir bhavati /
iṣe tvorje tvā /
iṣe tvorje tvā /
agna āyāhi vītaye /
agna āyāhi vītye /
agnimīle purohitam /
agnimīle purohitam /
śaṃ no devīrabhaiṣṭaye /
śaṃ no devīrabhaiṣṭaye //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL