Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
vibhasa chandasi
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā chandasi
|| PS_1,2.36 ||
_____START JKv_1,2.36:
chandasi viṣaye vibhāṣā ekaśrutir bhavati /
pakṣa-antare traisvaryam eva bhavati /
vā iti prakr̥te vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivr̥tty-artham /
tena ayaṃ svādhyāya-kāle 'pi pākṣika aikaśrutya-vidhir bhavati /
iṣe tvorje tvā /
iṣe tvorje tvā /
agna āyāhi vītaye /
agna āyāhi vītye /
agnimīle purohitam /
agnimīle purohitam /
śaṃ no devīrabhaiṣṭaye /
śaṃ no devīrabhaiṣṭaye //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL