Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
cch-voh s-udh-anunasike ca
Previous
-
Next
Click here to show the links to concordance
cc
ḥ
-vo
ḥ
ś-ū
ḍḥ
-anunāsike ca
|| PS_6,4.19 ||
_____START JKv_6,4.19:
cha ity etasya satukkasya, vakārasya ca sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau pratyayai parataḥ kvau jhalādau ca kṅiti /
praśnaḥ /
viśnaḥ /
antaraṅgatvāt che ca (*6,1.73) iti tuki kr̥te satukkasya śādeśaḥ /
vakārasya ūṭḥ - syonaḥ /
siverauṇādike na pratyaye laghūpadhaguṇāt pūrvamūṭḥ kriyate /
tatra kr̥te 'ntaraṅgatvād yaṇādeśo nānāśrayatvāt ca na vārṇādāṅgaṃ balīyaḥ bhavati /
kvau chasya śabdaprāṭ /
kvabvaci ityādinauṇādikaḥ kvip dīrghaś ca /
goviṭ /
vakārasya - akṣadyūḥ /
hiraṇyaṣṭhyūḥ /
[#736]
asiddhaṃ bahiraṅgamantaraṅge iti nājānantarye iti pratiṣidhyate /
jhalādau chasya - pr̥ṣṭaḥ /
pr̥ṣṭavān /
pr̥ṣṭvā /
vakārasya - dyūtaḥ /
dyūtavān /
dyūtvā /
kṅiti ity eva, dyubhyās /
dyubhiḥ /
kecid atra kṅiti iti na anuvartayanti /
kathaṃ dyubhyām, dyubhiḥ iti ūṭhi kr̥te ? diva ut (*6,1.131) iti taparatvān mātrākālo bhaviṣyati /
chaśāṃ ṣaḥ ity atra chagrahaṇaṃ na kartavyam /
anena+eva hi sarvatra śakāro vidhīyate /
ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (*6,1.189) iti viśeṣaṇārtham /
vāha ūṭḥ (*6,4.139) ity ayam api ṭhideva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL