Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

cc-vo ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||


_____START JKv_6,4.19:

cha ity etasya satukkasya, vakārasya ca sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau pratyayai parataḥ kvau jhalādau ca kṅiti /
praśnaḥ /
viśnaḥ /
antaraṅgatvāt che ca (*6,1.73) iti tuki kr̥te satukkasya śādeśaḥ /
vakārasya ūṭḥ - syonaḥ /
siverauṇādike na pratyaye laghūpadhaguṇāt pūrvamūṭḥ kriyate /
tatra kr̥te 'ntaraṅgatvād yaṇādeśo nānāśrayatvāt ca na vārṇādāṅgaṃ balīyaḥ bhavati /
kvau chasya śabdaprāṭ /
kvabvaci ityādinauṇādikaḥ kvip dīrghaś ca /
goviṭ /
vakārasya - akṣadyūḥ /
hiraṇyaṣṭhyūḥ /

[#736]

asiddhaṃ bahiraṅgamantaraṅge iti nājānantarye iti pratiṣidhyate /
jhalādau chasya - pr̥ṣṭaḥ /
pr̥ṣṭavān /
pr̥ṣṭvā /
vakārasya - dyūtaḥ /
dyūtavān /
dyūtvā /
kṅiti ity eva, dyubhyās /
dyubhiḥ /
kecid atra kṅiti iti na anuvartayanti /
kathaṃ dyubhyām, dyubhiḥ iti ūṭhi kr̥te ? diva ut (*6,1.131) iti taparatvān mātrākālo bhaviṣyati /
chaśāṃ ṣaḥ ity atra chagrahaṇaṃ na kartavyam /
anena+eva hi sarvatra śakāro vidhīyate /
ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (*6,1.189) iti viśeṣaṇārtham /
vāha ūṭḥ (*6,4.139) ity ayam api ṭhideva //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL