Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

asiddhavatra-ā bhāt || PS_6,4.22 ||


_____START JKv_6,4.22:

asiddhavat ity ayam adhikāraḥ /
yad ita ūrdhvam anukramiṣyāmaḥ ā adhyāyaparisamāpteḥ tad asiddhavat bhavati ity evaṃ veditavyam /
ā bhāt iti viṣayanirdeśaḥ /
ābhasaṃśabdanād yad ucyate tatra kartavye /
atra it samānāśrayatvapratipattyarthaṃ /
tac ced atra yatra bhavati tadā bhāt śāstrīyaṃ vidhīyate tadāśrayam eva bhavati /
vyāśrayaṃ tu nāsiddhavad bhavati ity arthaḥ /
asiddhavacanam utsargalakṣaṇabhāvārtham, ādeśalakaṣaṇapratiṣedhārthaṃ ca /
edhi, śādhi ity atra etvaśābhāvayoḥ kr̥tayoḥ jhallakṣaṇaṃ dhitvaṃ na prāpnoti, asiddhatvād bhavati /
āgahi, jahi ity atra anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk prāpnoti, asiddhatvān na bhavati /
ā bhāt iti kim ? abhāji /
rāgaḥ /
ata upadhāyāḥ (*7,2.116) iti vr̥ddhau kartavyāyāṃ nalopo nāsiddho bhavati /
atragrahaṇaṃ kim ? papuṣaḥ paśya /
cicyuṣaḥ paśya /
luluvuṣaḥ paśya /
vasusaṃprasāraṇam āllope yaṇādeśe uvaṅādeśe ca kartavye nāsiddhaṃ bhavati /
āllopādīni vasau, vasantasya vibhaktau saṃprasāraṇam iti samānāśrayatvaṃ na asti /
asiddhaṃ bahiraṅgamantaraṅge iti ? etad apy atra na bhavati /

[#737]

kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /
tasyāṃ pravartamānāyāṃ vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām eva asiddhatvād antaraṅgabahiraṅgayoḥ yugapat samupasthāpanaṃ na asti iti paribhāṣa na pravartate /
vugyuṭāvuvaṅyaṇoḥ siddhau bhavata iti vaktavyam /
vug uvaṅādeśe - babhūva, bahūvatuḥ, bavhūvuḥ /
yuṭ yaṇādeśe - upadidīye, upadidīyāte, upadedīyire /
ābhāt ity ayam abhividhāvāṅ /
tena bhādhikāre 'py asiddhavad bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL