Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
asiddhavatra-a bhat
Previous
-
Next
Click here to show the links to concordance
asiddhavatra-ā bhāt
|| PS_6,4.22 ||
_____START JKv_6,4.22:
asiddhavat ity ayam adhikāraḥ /
yad ita ūrdhvam anukramiṣyāmaḥ ā adhyāyaparisamāpteḥ tad asiddhavat bhavati ity evaṃ veditavyam /
ā bhāt iti viṣayanirdeśaḥ /
ābhasaṃśabdanād yad ucyate tatra kartavye /
atra it samānāśrayatvapratipattyarthaṃ /
tac ced atra yatra bhavati tadā bhāt śāstrīyaṃ vidhīyate tadāśrayam eva bhavati /
vyāśrayaṃ tu nāsiddhavad bhavati ity arthaḥ /
asiddhavacanam utsargalakṣaṇabhāvārtham, ādeśalakaṣaṇapratiṣedhārthaṃ ca /
edhi, śādhi ity atra etvaśābhāvayoḥ kr̥tayoḥ jhallakṣaṇaṃ dhitvaṃ na prāpnoti, asiddhatvād bhavati /
āgahi, jahi ity atra anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk prāpnoti, asiddhatvān na bhavati /
ā bhāt iti kim ? abhāji /
rāgaḥ /
ata upadhāyāḥ (*7,2.116) iti vr̥ddhau kartavyāyāṃ nalopo nāsiddho bhavati /
atragrahaṇaṃ kim ? papuṣaḥ paśya /
cicyuṣaḥ paśya /
luluvuṣaḥ paśya /
vasusaṃprasāraṇam āllope yaṇādeśe uvaṅādeśe ca kartavye nāsiddhaṃ bhavati /
āllopādīni vasau, vasantasya vibhaktau saṃprasāraṇam iti samānāśrayatvaṃ na asti /
asiddhaṃ bahiraṅgamantaraṅge iti ? etad apy atra na bhavati /
[#737]
kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /
tasyāṃ pravartamānāyāṃ vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām eva asiddhatvād antaraṅgabahiraṅgayoḥ yugapat samupasthāpanaṃ na asti iti paribhāṣa na pravartate /
vugyuṭāvuvaṅyaṇoḥ siddhau bhavata iti vaktavyam /
vug uvaṅādeśe - babhūva, bahūvatuḥ, bavhūvuḥ /
yuṭ yaṇādeśe - upadidīye, upadidīyāte, upadedīyire /
ābhāt ity ayam abhividhāvāṅ /
tena bhādhikāre 'py asiddhavad bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL