Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
aniditam hala upadhayah kniti
Previous
-
Next
Click here to show the links to concordance
aniditā
ṃ
hala upadhāyā
ḥ
k
ṅ
iti
|| PS_6,4.24 ||
_____START JKv_6,4.24:
aniditām aṅgānāṃ halantānām upadhāyāḥ nakārasya lopo bhavati kṅiti pratyaye parataḥ /
srastaḥ /
dhvastaḥ /
srasyate /
dhvasyate /
sanīsrasyate /
danīdhvasyate /
aniditām iti kim ? nandyate /
nānandyate /
halaḥ iti kim ? nīyate /
nenīyate /
upadhāyāḥ iti kim ? nahyate /
nānahyate /
kṅiti iti kim ? sraṃsitā /
dhvaṃsitā /
aniditāṃ nalope laṅgikampyor upatāpaśarīravikārayor upasaṅkhyānaṃ kartavyam /
vilagitaḥ /
vikapitaḥ /
upatāpaśarīravikārayoḥ iti kim ? vilaṅgitaḥ /
vikampitaḥ /
rañjerṇau mr̥garamaṇa upasaṅkhyānaṃ kartavyam /
rajayati mr̥gān /
janījr̥̄ṣknasurañjo 'mantāś ca iti mittvād upadhāhrasvatvam /
mr̥garamaṇa iti kim ? rañjayati vastrāṇi /
ghinuṇi ca rañjer upasaṅkhyānaṃ kartavyam /
rāgī /
tyajarajabhaja iti nipātanād vā siddham /
rajakarajanarajaḥsūpasaṅkhyānaṃ kartavyam /
rajakaḥ /
rajanam /
rajaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#738]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL