Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
sasa idanhaloh
Previous
-
Next
Click here to show the links to concordance
śāsa ida
ṅ
halo
ḥ
|| PS_6,4.34 ||
_____START JKv_6,4.34:
śāsa upadhāyā ikārādeśo bhavati aṅi parato halādau ca kṅiti /
anvaśiṣat, anvaśiṣatām, anvaśiṣan /
halādau kiti-śiṣṭaḥ /
śiṣṭavān /
ṅiti - āvāṃ śiṣvaḥ /
vayaṃ śiṣmaḥ /
ittve kr̥te śāsivasighasīnāṃ ca (*8,3.60) iti ṣatvam /
aṅhaloḥ iti kim ? śāsati /
śaśāsatuḥ /
śaśāsuḥ /
kvau ca śāsa ittvaṃ bhavati iti vaktavyam /
āryān śāsti iti āryaśīḥ /
mitraśīḥ /
yasmāt śāseḥ aṅ vihitaḥ śāsu anuśiṣṭau iti, tasya+eva+idaṃ grahaṇam iṣyate /
āṅaḥ śāsu icchāyām iti asya na bhavati /
āśāste /
āśāsyamānaḥ /
kvippratyaye tu tasya api bhavati iti vaktavyam /
āśīḥ, āśiṣau, āśiṣaḥ /
kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam (*8,2.104) iti nipātanād vā siddham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#740]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL