Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
anudatta-upadesa-vanati-tanoty-adinam anunasikalopo jhali kniti
Previous
-
Next
Click here to show the links to concordance
anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali k
ṅ
iti
|| PS_6,4.37 ||
_____START JKv_6,4.37:
anudāttopadeśānām aṅgānāṃ vanateḥ tanotyādīnāṃ ca anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /
yamu - yatvā /
yataḥ /
yatavān /
yatiḥ /
ramu - ratvā /
rataḥ /
ratavān /
ratiḥ /
anudāttopadeśā anunāsikāntā yamiraminamigamihanimanyatayaḥ /
vanati - vatiḥ /
ktino rūpam etat /
ktici tu na ktici dīrghaśca (*6,4.39) iti bhavati /
anyatra jhalādāviṭā bhavitavyam /
tanotyādayaḥ - tataḥ /
tatavān /
sanoterātvaṃ vakṣyati /
kṣaṇu - kṣataḥ /
kṣatavān /
r̥ṇu - r̥taḥ /
r̥tavān /
tr̥ṇu - tr̥taḥ /
tr̥tavān /
ghr̥ṇu - ghr̥taḥ /
ghr̥tavān /
vanu - vataḥ /
vatavān /
manu - mataḥ /
matavān /
ṅiti - atata /
atathāḥ /
anudāttopadeśavanatitanotyādīnām iti kim ? śāntaḥ /
śāntavān /
tāntaḥ /
tāntavān /
dāntaḥ /
dāntavān /
anunāsikasya iti kim ? pakvaḥ /
pakvavān /
jhali iti kim ? gamyate /
ramyate /
kṅiti iti kim ? yantā /
yantavyam /
upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /
iha ca mā bhūt, śāntaḥ, śāntavān iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL