Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kiti || PS_6,4.37 ||


_____START JKv_6,4.37:

anudāttopadeśānām aṅgānāṃ vanateḥ tanotyādīnāṃ ca anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /
yamu - yatvā /
yataḥ /
yatavān /
yatiḥ /
ramu - ratvā /
rataḥ /
ratavān /
ratiḥ /
anudāttopadeśā anunāsikāntā yamiraminamigamihanimanyatayaḥ /
vanati - vatiḥ /
ktino rūpam etat /
ktici tu na ktici dīrghaśca (*6,4.39) iti bhavati /
anyatra jhalādāviṭā bhavitavyam /
tanotyādayaḥ - tataḥ /
tatavān /
sanoterātvaṃ vakṣyati /
kṣaṇu - kṣataḥ /
kṣatavān /
r̥ṇu - r̥taḥ /
r̥tavān /
tr̥ṇu - tr̥taḥ /
tr̥tavān /
ghr̥ṇu - ghr̥taḥ /
ghr̥tavān /
vanu - vataḥ /
vatavān /
manu - mataḥ /
matavān /
ṅiti - atata /
atathāḥ /
anudāttopadeśavanatitanotyādīnām iti kim ? śāntaḥ /
śāntavān /
tāntaḥ /
tāntavān /
dāntaḥ /
dāntavān /
anunāsikasya iti kim ? pakvaḥ /
pakvavān /
jhali iti kim ? gamyate /
ramyate /
kṅiti iti kim ? yantā /
yantavyam /
upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /
iha ca mā bhūt, śāntaḥ, śāntavān iti //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL