Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
vid-vanor anunasikasya at
Previous
-
Next
Click here to show the links to concordance
vi
ḍ
-vanor anunāsikasya āt
|| PS_6,4.41 ||
_____START JKv_6,4.41:
viṭi vani ca pratyaye parataḥ anunāsikāntasya aṅgasya ākāra ādeśo bhavati /
abjā gojā r̥tajā adrijā /
goṣā indo nr̥ṣā asi /
kūpakhāḥ /
śatakhāḥ /
sahasrakhāḥ /
dadhikrāḥ /
agregā unnetr̥̄ṇām /
jana-sana-khana-krama-gamo viṭ (*3,2.67) iti viṭ pratyayaḥ /
sanoter anaḥ (*8,3.108) iti ṣatvam goṣā indo nr̥ṣā asi ity atra /
vana - vijāvā /
agrejāvā /
anyebhyo 'pi dr̥śyante (*4,3.75) iti vanip pratyayaḥ /
anunāsikasya iti vartamāne punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām eva syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL