Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
jana-sana-khanam sañ-jhaloh
Previous
-
Next
Click here to show the links to concordance
jana-sana-khanā
ṃ
sañ-jhalo
ḥ
|| PS_6,4.42 ||
_____START JKv_6,4.42:
jhali kṅiti iti ca anuvartate /
jana sana khana ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo bhavati /
jan - jātaḥ /
jātavān /
jātiḥ /
san - sani siṣāsati /
sātaḥ /
sātavān /
sātiḥ /
khan - khātaḥ /
khātavān /
khātiḥ /
jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham anuvartyate ? iha mā bhūt, jijaniṣati /
sisaniṣati /
cikhaniṣati /
sanoteḥ sanīvantardha iti pakṣe iḍāgamaḥ /
tad iha sanotyartham eva saṅgrahaṇam /
atra jhalādau kṅiti sanoter vipratiṣedhād ātvam anunāsikalopaṃ bādhate /
ghumasthāgāpājahātisāṃ hali (*6,4.66) iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho bhavati iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#742]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL