Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ārdhadhātuke || PS_6,4.46 ||


_____START JKv_6,4.46:

ārdhadhātuke ity adhikāraḥ /
na lyapi (*6,4.69) iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ ārdhahdātuke ity evaṃ tad veditavyam /
vakṣyati - ato lopaḥ (*6,4.48) /
cikirṣatā /
jihīrṣitā /
ārdhadhātuke iti kim ? bhavati /
bhavataḥ /
adiprabhr̥tibhyaḥ śapo lugvacanaṃ (*2,4.72) pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ śapo lopābhāvasya /
yasya halaḥ (*6,4.49) /
bebhiditā /
bebhiditum /
bebhiditavyam /
ārdhadhātuke iti kim ? bebhidyate /
ṇeraniṭi (*6,4.51) /
kāraṇā /
hāraṇā /
ārdhadhātuke iti kim ? kārayati /
hārayati /
āto lopa iṭi ca (*6,4.64) /
yayatuḥ /
yayuḥ /
vavatuḥ /
vavuḥ /
ārdhadhātuke iti kim ? yānti /
vānti /
ghumāsthāgāpājahātisāṃ hali (*6,4.66) /
dīyate /
dhīyate /
ārdhadhātuke iti kim ? adātām /
adhātām /
vā 'nyasya saṃyogādeḥ (*6,4.68) /
sneyāt, snāyāt /
ārdhadhātuke iti kim ? snāyāt /
āśīrliṅo 'nyatra na bhavati /

[#743]

syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadr̥śāṃ vā ciṇvadiṭ ca (*6,4.62) /
kāriṣīṣṭa /
hāriṣīṣṭa /
ārdhadhātuke iti kim ? kriyeta /
hriyeta yagantasya ajantatvāc ciṇvadbhāve sati vr̥ddhiḥ syāt, tataś ca yuk prasajyeta /
ato lopo yalopaś ca ṇilopaś ca prayojanam /
āllopa ītvam etvam ca ciṇvadbhavaś ca sīyuṭi //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL