ārdhadhātuke ity adhikāraḥ /
na lyapi (*6,4.69) iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ
ārdhahdātuke ity evaṃ tad veditavyam
/
vakṣyati - ato lopaḥ (*6,4.48)
/
cikirṣatā
/
jihīrṣitā
/
ārdhadhātuke iti kim ? bhavati /
bhavataḥ /
adiprabhr̥tibhyaḥ śapo lugvacanaṃ
(*2,4.72) pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ
śapo lopābhāvasya
/
yasya halaḥ (*6,4.49)
/
bebhiditā /
bebhiditum /
bebhiditavyam /
ārdhadhātuke iti kim ? bebhidyate /
ṇeraniṭi (*6,4.51)
/
kāraṇā
/
hāraṇā
/
ārdhadhātuke iti kim ? kārayati /
hārayati /
āto lopa iṭi ca (*6,4.64)
/
yayatuḥ /
yayuḥ /
vavatuḥ /
vavuḥ /
ārdhadhātuke iti kim ? yānti /
vānti /
ghumāsthāgāpājahātisāṃ hali
(*6,4.66) /
dīyate /
dhīyate /
ārdhadhātuke iti kim ? adātām /
adhātām /
vā 'nyasya saṃyogādeḥ (*6,4.68)
/
sneyāt, snāyāt /
ārdhadhātuke iti kim ? snāyāt /
āśīrliṅo 'nyatra na bhavati /
[#743]
syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe
'jjhanagrahadr̥śāṃ vā ciṇvadiṭ ca (*6,4.62)
/
kāriṣīṣṭa
/
hāriṣīṣṭa
/
ārdhadhātuke iti kim ? kriyeta /
hriyeta yagantasya ajantatvāc ciṇvadbhāve sati vr̥ddhiḥ
syāt, tataś ca yuk prasajyeta
/
ato lopo yalopaś ca ṇilopaś ca prayojanam /
āllopa ītvam etvam ca ciṇvadbhavaś ca sīyuṭi //