Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

niṣṭhāyā sei || PS_6,4.52 ||


_____START JKv_6,4.52:

niṣṭhāyāṃ seṭi parato ṇerlopo bhavati /
kāritam /
hāritam /
gaṇitam /
lakṣitam /
seṭi iti kim ? saṃjñapitaḥ paśuḥ /
seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati /
sanīvantardha (*7,2.49) iti jñaperiṭi vikalpite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedhaḥ /
atha punaḥ ekācaḥ iti tatra anuvartate, tadā nityam atra bhavitavyam eva iḍāgamena iti seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, iḍāgame kr̥te ṇilopo yathā syāt /
akr̥te hi tatra ṇilope sati kāritam ity atra ekāca upadeśe 'nudāttāt (*7,2.10) iti iṭaḥ pratiṣedhaḥ prasajyeta //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL