Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
nisthayam seti
Previous
-
Next
Click here to show the links to concordance
ni
ṣṭ
hāyā
ṃ
se
ṭ
i
|| PS_6,4.52 ||
_____START JKv_6,4.52:
niṣṭhāyāṃ seṭi parato ṇerlopo bhavati /
kāritam /
hāritam /
gaṇitam /
lakṣitam /
seṭi iti kim ? saṃjñapitaḥ paśuḥ /
seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati /
sanīvantardha (*7,2.49) iti jñaperiṭi vikalpite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedhaḥ /
atha punaḥ ekācaḥ iti tatra anuvartate, tadā nityam atra bhavitavyam eva iḍāgamena iti seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, iḍāgame kr̥te ṇilopo yathā syāt /
akr̥te hi tatra ṇilope sati kāritam ity atra ekāca upadeśe 'nudāttāt (*7,2.10) iti iṭaḥ pratiṣedhaḥ prasajyeta //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL