Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sya-sic-sīyu-tāsiu bhāva-karmaor upadeśe 'j-jhana-graha-dr̥śā vā civad-i ca || PS_6,4.62 ||


_____START JKv_6,4.62:

sva sic sīyuṭ tāsi ity eteṣu bhāvakarmaviṣayeṣu parata upadeśe ajantānām aṅgānāṃ han graḥ dr̥ś ity eteṣāṃ ca ciṇvat kāryaṃ bhavati vā /
yadā ciṇvat tadā iḍāgamo bhavati /
kasya ? syasicsīyuṭtāsīnām eva iti veditavyam /
te hi prakr̥tāḥ /
aṅgasya tu lakṣyavirodhāt na kriyate /
kāni punar asya yogasya prayojanāni ? ciṇvadvr̥ddhir yuk ca hanteś ca ghatvaṃ dīrghaś ca+ukto yo mitāṃ vā ciṇīti /
iṭ ca asiddhas tena me lupyate ṇirnityaś ca ayaṃ valnimitto vighātī //


[#746]
ajantānāṃ tāvat - cāyiṣyate, ceṣyate /
acāyiṣyata, aceṣyata /
dāyiṣyate, dāsyate /
adāyiṣyata, adāsyata /
śāmiṣyate, śamiśyate, śamayisyate /
aśāmiṣyata, aśamiṣyata aśamayiṣyata /
han - ghāniṣyate, haniṣyate /
aghāniṣyata, ahaniṣyata /
graḥ - grāhiṣyate, grahīṣyate /
agrāhiṣyata, agrahīṣyata /
graho 'liṭi dīrghaḥ (*7,2.37) iti prakr̥tasya iṭo dīrghatvam /
dr̥ś - darśiṣyate, drakṣyate /
adarśiṣyata, adrakṣyata /
sici ajantānām - acāyiṣātām, aceṣātām /
adāyiṣātām, adiṣātām /
aśāmiṣātam, aśamiṣātam, aśamayiṣātām /
han - aghāniṣātām, avadhiṣātām, ahasātām /
graḥ - agrāhiṣātām, agrahīṣātām /
dr̥ś - adarśiṣātām, adr̥kṣātām /
sīyuṭi ajantānām - cāyiṣīṣta, ceṣīṣṭa /
dāyiṣīṣṭa, dāsīṣṭa /
śāmiṣīṣṭa, śamiṣīṣṭa, śamayiṣīṣṭa /
han - ghāniṣīṣṭa, vadhiṣīṣṭa /
graḥ - grāhiṣīṣṭa, grahīṣīṣṭa /
dr̥ś - darśiṣīṣṭa, dr̥kṣīṣṭa /
tāsāvajantānām - cāyitā, cetā /
dāyitā, dātā /
śāmitā, śamitā, śamayita /
han - ghānitā, hantā /
graḥ - grāhitā, grahītā /
dr̥ś - darśitā, draṣṭā /
syasicsīyuṭtāsiṣu iti kim ? cetavyam /
dātavyam /
bhāvakarmaṇoḥ iti kim ? ceṣyati /
dāsyati /
upadeśe iti kim ? kāriṣyate iti guṇe kr̥te raparatve ca na prāpnoti, upadeśagrahaṇād bhavati /
ajjhanagrahadr̥śām iti kim ? paṭhiṣyate /
aṅgādhikāravihitaṃ kāryam iha atidiśyate, tena haniṇiṅāmādeśā na bhavanti /
haniṣyate, ghāniṣyate /
eṣyate, āyiṣyate /
adhyeṣyate, adhyāyiṣyate /
hano vadha liṅi (*2,4.42), luṅi ca (*2,4.43), iṇo gā luṅi (*2,4.45), vibhāṣā luṅlr̥ṅoḥ (*2,4.50) ity ete vidhayo na bhavanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL