sya-sic-sīyuṭ-tāsiṣu
bhāva-karmaṇor upadeśe 'j-jhana-graha-dr̥śāṃ
vā ciṇvad-iṭ ca
|| PS_6,4.62 ||
_____START JKv_6,4.62:
sva sic sīyuṭ tāsi ity eteṣu bhāvakarmaviṣayeṣu
parata upadeśe ajantānām
aṅgānāṃ han graḥ dr̥ś ity eteṣāṃ ca ciṇvat kāryaṃ bhavati vā /
yadā ciṇvat tadā iḍāgamo bhavati /
kasya ? syasicsīyuṭtāsīnām eva iti veditavyam /
te hi prakr̥tāḥ /
aṅgasya tu lakṣyavirodhāt na kriyate /
kāni punar asya yogasya prayojanāni ? ciṇvadvr̥ddhir
yuk ca hanteś ca ghatvaṃ dīrghaś ca+ukto yo mitāṃ
vā ciṇīti
/
iṭ ca asiddhas tena me lupyate ṇirnityaś ca ayaṃ valnimitto
vighātī //