Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ghu-ma-stha-ga-pa-jahati-sa hali
Previous
-
Next
Click here to show the links to concordance
ghu-mā-sthā-gā-pā-jahāti-sā hali
|| PS_6,4.66 ||
_____START JKv_6,4.66:
ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo bhavati /
dīyate /
dhīyate /
dedīyate /
dedhīyate /
mīyate /
memīyate /
sthīyate /
teṣṭḥīyate /
gīyate /
jegīyate /
adhyagīṣṭa, adhyagīṣātām, adhyagīṣata /
pīyate /
pepīyate /
pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt /
pāyate ity eva tasya bhavati /
hīyate /
jehīyate /
jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /
hāyate /
ṣo 'ntakarmaṇi /
avasīyate /
avasesīyate /
hali iti kim ? dadatuḥ /
daduḥ /
āto lopāddhi paratvād ītvam syāt /
etad eva halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati /
kṅiti ity eva, dātā /
dhātā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL