Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4.66 ||


_____START JKv_6,4.66:

ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo bhavati /
dīyate /
dhīyate /
dedīyate /
dedhīyate /
mīyate /
memīyate /
sthīyate /
teṣṭḥīyate /
gīyate /
jegīyate /
adhyagīṣṭa, adhyagīṣātām, adhyagīṣata /
pīyate /
pepīyate /
pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt /
pāyate ity eva tasya bhavati /
hīyate /
jehīyate /
jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /
hāyate /
ṣo 'ntakarmaṇi /
avasīyate /
avasesīyate /
hali iti kim ? dadatuḥ /
daduḥ /
āto lopāddhi paratvād ītvam syāt /
etad eva halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati /
kṅiti ity eva, dātā /
dhātā //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL