Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ad aj-adinam
Previous
-
Next
Click here to show the links to concordance
ā
ḍ
aj-ādīnām
|| PS_6,4.72 ||
_____START JKv_6,4.72:
āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lr̥ṅ-kṣu parataḥ, udāttaś ca sa bhavati /
aikṣiṣṭa /
aihiṣṭa /
aubjīt /
aumbhīt /
laṅ - aikṣata /
aihata /
aubjat /
aumbhat /
lr̥ṅ - aikṣiṣyata /
aihiṣyata /
aubjiṣyat /
aumbhiṣyat /
iha aijyata, aupyata, auhyata iti laṅi kr̥te lāvasthāyām aḍāgamād antaraṅgatvāl lādeśaḥ kriyate, tatra kr̥te vikaraṇo nityatvād aḍāgamaṃ bādhate /
śabdāntaraprāpter aḍāgamasya anityatvam, kr̥te hi vikaraṇāntasya aṅgasya tena bhavitavyam, akr̥te tu dhātumātrasya śabdāntarasya prāpnuvan vidhiranityo bhavati /
nanu śabdāntarād iti vikaraṇo 'nityaḥ ? vikaraṇe kr̥te samprasāraṇam aḍāgamān nityatvād eva bhavati, samprasāraṇe ca kr̥te 'jādyaṅgaṃ jātam iti āḍajādīnām ity āḍāgamaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL