Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
aci snu-dhatu-bhruvam y-vor iyan-uvanau
Previous
-
Next
Click here to show the links to concordance
aci śnu-dhātu-bhruvā
ṃ
y-vor iya
ṅ
-uva
ṅ
au
|| PS_6,4.77 ||
_____START JKv_6,4.77:
śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye parataḥ /
āpnuvanti /
rādhnuvanti /
śaknuvanti /
dhātoḥ - cikṣiyatuḥ /
cikṣiyuḥ /
luluvatuḥ /
luluvuḥ /
niyau /
niyaḥ /
luvau /
luvaḥ /
bhruvau /
bhruvaḥ /
aci iti kim ? āpnuyāt /
śaknuyāt /
sādhnuyāt /
śnudhātubhruvām iti kim ? lakṣmyau /
vadhvai /
yvoḥ iti kim ? cakratuḥ /
cakruḥ /
iyaṅuvaṅbhyāṃ guṇavr̥ddhī bhavato vipratiṣedhena /
cayanam /
cāyakaḥ /
lavanam /
lāvakaḥ /
iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam /
tanvaṃ puṣema /
tanuvaṃ puṣema /
viṣvaṃ puṣema /
viṣuvaṃ puṣema /
svargo lokaḥ /
suvargo lokaḥ /
tryambakaṃ yajāmahe /
triyambakaṃ yajāmahe //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL