Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
er anekaco 'samyogapurvasya
Previous
-
Next
Click here to show the links to concordance
er anekāco 'samyogapūrvasya
|| PS_6,4.82 ||
_____START JKv_6,4.82:
dhātoḥ iti vartate, tena saṃyogo viśeṣyate /
dhātor avayavaḥ saṃyogaḥ pūrvo yasmād ivarṇāna bhavati asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco 'ci parato yaṇādeśo bhavati /
ninyatuḥ /
ninyuḥ /
unnyau /
unnyaḥ /
grāmaṇyau /
grāmaṇyaḥ /
eḥ iti kim ? asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, aṅgaviśeṣaṇaṃ mā bhūt iti /
luluvatuḥ, luluvuḥ ity etat tu oḥ supi (*6,4.83) iti niyamādapi sidhyati /
anekācaḥ iti kim ? niyau /
niyaḥ /
asaṃyogapūrvasya iti kim ? yavakriyau /
yavakriyaḥ /
dhātunā saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ iti /
gatikārakābhyām anyapūrvasya neṣyate, paramaniyau, paramaniyaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL