Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

o supi || PS_6,4.83 ||


_____START JKv_6,4.83:

dhātv avayavaḥ saṃyogaḥ pūrvo yasmād uvarṇān na bhavati, tadantasya aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati /
khalapvau /
khalapvaḥ /
śatasvau /
śatasvaḥ /
sakr̥llvau /
sakr̥llvaḥ /
supi iti kim ? luluvatuḥ /
luluvuḥ /
anekācaḥ ity eva, luvau /
luvaḥ /
asaṃyogapūrvasya ity eva, kaṭapruvau /
kaṭapruvaḥ /
gatikārakābhyām anyapūrvasya na+iṣyate, paramaluvau /
paramaluvaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL