Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
oh supi
Previous
-
Next
Click here to show the links to concordance
o
ḥ
supi
|| PS_6,4.83 ||
_____START JKv_6,4.83:
dhātv avayavaḥ saṃyogaḥ pūrvo yasmād uvarṇān na bhavati, tadantasya aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati /
khalapvau /
khalapvaḥ /
śatasvau /
śatasvaḥ /
sakr̥llvau /
sakr̥llvaḥ /
supi iti kim ? luluvatuḥ /
luluvuḥ /
anekācaḥ ity eva, luvau /
luvaḥ /
asaṃyogapūrvasya ity eva, kaṭapruvau /
kaṭapruvaḥ /
gatikārakābhyām anyapūrvasya na+iṣyate, paramaluvau /
paramaluvaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL