Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
husnuvoh sarvadhatuke
Previous
-
Next
Click here to show the links to concordance
huśnuvo
ḥ
sārvadhātuke
|| PS_6,4.87 ||
_____START JKv_6,4.87:
hu ity etasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati /
juhvati /
juhvatu /
juhvat /
sunvanti /
sunvantu /
asunvan /
huśnuvoḥ iti kim ? yoyuvati /
roruvati /
idam eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti /
chandasi chandasy ubhayathā (*6,4.86) ity ārdhadhātukatvād eva yaṇādeśasya aprasaṅgaḥ /
naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ sārvadhātuke vidyate /
sārvadhātuke iti kim ? juhuvatuḥ /
juhuvuḥ /
asaṃyogapūrvasya ity eva, āpnuvanti /
rādhnuvanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL