Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

huśnuvo sārvadhātuke || PS_6,4.87 ||


_____START JKv_6,4.87:

hu ity etasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati /
juhvati /
juhvatu /
juhvat /
sunvanti /
sunvantu /
asunvan /
huśnuvoḥ iti kim ? yoyuvati /
roruvati /
idam eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti /
chandasi chandasy ubhayathā (*6,4.86) ity ārdhadhātukatvād eva yaṇādeśasya aprasaṅgaḥ /
naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ sārvadhātuke vidyate /
sārvadhātuke iti kim ? juhuvatuḥ /
juhuvuḥ /
asaṃyogapūrvasya ity eva, āpnuvanti /
rādhnuvanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL