Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ud upadhaya gohah
Previous
-
Next
Click here to show the links to concordance
ūd upadhāyā goha
ḥ
|| PS_6,4.89 ||
_____START JKv_6,4.89:
goho 'ṅgasya upadhāyā ūkārādeśo bhavati ajādau pratyaye parataḥ /
nigūhati /
nigūhakaḥ /
sādhunigūhī /
nigūhaṃnigūham /
nigūhanti /
gūho vartate /
upadhāyāḥ iti kim ? alaḥ antyasya mā bhūt /
gohaḥ iti vikr̥tagrahaṇaṃ viṣayārtham /
yatra asya+etad rūpaṃ tatra+eva yathā syāt /
iha mā bhūt, nijuguhatuḥ /
nijuguhuḥ /
ayādeśapratiṣedhārthaṃ ca kecid icchanti /
nigūhya gataḥ ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ syāt /
vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti /
aci ity eva, nigoḍhā /
nigoḍhum //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL