Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ūd upadhāyā goha || PS_6,4.89 ||


_____START JKv_6,4.89:

goho 'ṅgasya upadhāyā ūkārādeśo bhavati ajādau pratyaye parataḥ /
nigūhati /
nigūhakaḥ /
sādhunigūhī /
nigūhaṃnigūham /
nigūhanti /
gūho vartate /
upadhāyāḥ iti kim ? alaḥ antyasya mā bhūt /
gohaḥ iti vikr̥tagrahaṇaṃ viṣayārtham /
yatra asya+etad rūpaṃ tatra+eva yathā syāt /
iha mā bhūt, nijuguhatuḥ /
nijuguhuḥ /
ayādeśapratiṣedhārthaṃ ca kecid icchanti /
nigūhya gataḥ ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ syāt /
vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti /
aci ity eva, nigoḍhā /
nigoḍhum //

_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL