Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
cin-namulor dirgho 'nyatarasyam
Previous
-
Next
Click here to show the links to concordance
ci
ṇ
-
ṇ
amulor dīrgho 'nyatarasyām
|| PS_6,4.93 ||
_____START JKv_6,4.93:
ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ /
aśami, aśāmi /
atami, atāmi /
śamaṃśamam, śāmaṃśāmam /
tamantamam, tāmantāmam /
dīrghagrahaṇaṃ kiṃ, na hrasvavikalpa eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo na syāt /
ṇilopasya sthānivadbhāvād dīrghavidhau tvajādeśo na sthānivat /
śayamantaṃ prayuktavān /
aśami, aśāmi /
śamaṃśamam, śāmaṃśāmam /
śaṃśamayateḥ - aśaṃśami, aśaṃśāmi /
śaṃśamaṃśaṃśamam, śaṃśāmaṃśaṃśāmam /
yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau ādeśo na sthānivad bhavati iti asthānivadbhāvāt dīrghaḥ siddho bhavati /
hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt /
ṇiṇyante yaṅṇyante tv asiddhireva /
vyāśrayatvād asiddhatvam api na asti /
ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya dīrghatvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL