Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ghasi-bhasor hali ca
Previous
-
Next
Click here to show the links to concordance
ghasi-bhasor hali ca
|| PS_6,4.100 ||
_____START JKv_6,4.100:
ghasi bhasa ity etayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ /
sagdhiś ca me sapītiś ca me /
babdhām te harī dhānāḥ /
sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe upadhāyāḥ lope ca kr̥te jhalo jhali (*8,2.26) iti sakāralopaḥ /
dhatvaṃ takārasya, jaśtvaṃ ghakārasya /
tataḥ samānā gdhiḥ sagdhiḥ iti samāse kr̥te samānasya sabhāvaḥ /
babdhām iti bhaser loṭi tāmi ślau dvirvacane kr̥te upadhālopasalopadhatvajaśtvāni kartavyāni /
dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na kriyate /
ajādau - bapsati /
kṅiti ity eva, aṃśūn babhasti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL