Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
hu-jhalbhyo her dhih
Previous
-
Next
Click here to show the links to concordance
hu-jhalbhyo her dhi
ḥ
|| PS_6,4.101 ||
_____START JKv_6,4.101:
hu ity etasmād jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /
juhudhi /
jhalantebhyaḥ - bhindhi /
chindhi /
hujhalbhyaḥ iti kim ? krīṇīhi /
prīṇīhi /
heḥ iti kim ? juhutām /
hali ity eva, rudihi /
svapihi /
iha juhutāt, bhintāt tvam iti paratvāt tātaṅi kr̥te sakr̥dgatau vipratiṣedhena yad badhitaṃ tad bādhitam eva iti punaḥ dhibhāvo na bhavati /
bhindhaki, chindhaki ity atra paratvād dhibhāve kr̥te punaḥ prasaṅgavijñānād akac kriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#754]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL