Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ata ekahalmadhye 'nādeśāder lii || PS_6,4.120 ||


_____START JKv_6,4.120:

liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor halor madhye yo 'kāras tasya ekārādeśo bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ /
reṇatuḥ /
reṇuḥ /
yematuḥ /
yemuḥ /
pecatuḥ /
pecuḥ /
dematuḥ /
demuḥ /
ataḥ iti kim ? didivatuḥ /
didivuḥ /
taparakaraṇaṃ kim ? rarāse, rarāsāte, rarāsire /
ekahalmadhye iti kim ? śaśramatuḥ /
śaśramuḥ /
tatsaratuḥ /
tatsaruḥ /
anādeśādeḥ iti kim ? cakaṇatuḥ /
cakaṇuḥ /
jagaṇatuḥ /
jagaṇuḥ /
babhaṇatuḥ /
babhaṇuḥ /
liṭaḥ ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /
nemuḥ /
sehe, sehāte, sehire /
anaimittike natvasatve, tadādir liṭi ādeśādirna bhavati /
iha abhyāsajaśtvacartvayor asiddhatvaṃ nāsti, tena tadādir apy ādeśādir bhavati /
tathā ca phalibhajoretvaṃ vidhīyate /
rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ jñāpakam /
anyathā hi pecatuḥ, pecuḥ, dematuḥ, demuḥ ity evam ādīnām api prakr̥tijaścarādīnām etvaṃ na syāt /
kṅiti ity eva, ahaṃ papaca /
ahaṃ papaṭha /
dambheretvaṃ vaktavyam /
debhatuḥ /
debhuḥ /
nalopasya asiddhatvān na prāpnoti /
naśimanyor aliṭyetvaṃ vaktavyam /
aneśam /
menakā /
aneśam iti naśeḥ luṅi puṣāditvād aṅ /
menakā iti maneḥ āśiṣi ca (*3,1.150) iti vun /
kṣipakādiṣu prakṣepāditvaṃ na kriyate /

[#758]

chandasyamipacorapyaliṭyetvaṃ vaktavyam /
vyemānam /
amervipūrvasya cānaśi muk na kriyate /
liṅi-peciran /
paceran ity etasya chāndasaṃ hrasvatvam /
yajivapyoś ca /
āyeje /
āvepe /
laṅi iṭi chandasyapi dr̥śyate (*6,4.73) iti anajāder api iḍāgamaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL