Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
4
ata ekahalmadhye 'nadesader liti
Previous
-
Next
Click here to show the links to concordance
ata ekahalmadhye 'nādeśāder li
ṭ
i
|| PS_6,4.120 ||
_____START JKv_6,4.120:
liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor halor madhye yo 'kāras tasya ekārādeśo bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ /
reṇatuḥ /
reṇuḥ /
yematuḥ /
yemuḥ /
pecatuḥ /
pecuḥ /
dematuḥ /
demuḥ /
ataḥ iti kim ? didivatuḥ /
didivuḥ /
taparakaraṇaṃ kim ? rarāse, rarāsāte, rarāsire /
ekahalmadhye iti kim ? śaśramatuḥ /
śaśramuḥ /
tatsaratuḥ /
tatsaruḥ /
anādeśādeḥ iti kim ? cakaṇatuḥ /
cakaṇuḥ /
jagaṇatuḥ /
jagaṇuḥ /
babhaṇatuḥ /
babhaṇuḥ /
liṭaḥ ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /
nemuḥ /
sehe, sehāte, sehire /
anaimittike natvasatve, tadādir liṭi ādeśādirna bhavati /
iha abhyāsajaśtvacartvayor asiddhatvaṃ nāsti, tena tadādir apy ādeśādir bhavati /
tathā ca phalibhajoretvaṃ vidhīyate /
rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ jñāpakam /
anyathā hi pecatuḥ, pecuḥ, dematuḥ, demuḥ ity evam ādīnām api prakr̥tijaścarādīnām etvaṃ na syāt /
kṅiti ity eva, ahaṃ papaca /
ahaṃ papaṭha /
dambheretvaṃ vaktavyam /
debhatuḥ /
debhuḥ /
nalopasya asiddhatvān na prāpnoti /
naśimanyor aliṭyetvaṃ vaktavyam /
aneśam /
menakā /
aneśam iti naśeḥ luṅi puṣāditvād aṅ /
menakā iti maneḥ āśiṣi ca (*3,1.150) iti vun /
kṣipakādiṣu prakṣepāditvaṃ na kriyate /
[#758]
chandasyamipacorapyaliṭyetvaṃ vaktavyam /
vyemānam /
amervipūrvasya cānaśi muk na kriyate /
liṅi-peciran /
paceran ity etasya chāndasaṃ hrasvatvam /
yajivapyoś ca /
āyeje /
āvepe /
laṅi iṭi chandasyapi dr̥śyate (*6,4.73) iti anajāder api iḍāgamaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL