Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
svaritat samhitayam anudattanam
Previous
-
Next
Click here to show the links to concordance
svaritāt sa
ṃ
hitāyām anudāttānām
|| PS_1,2.39 ||
_____START JKv_1,2.39:
eka-śrutiḥ iti vartate /
saṃhitāyaṃ viśaye svaritāt pareṣām anudāttānām ekaśrutir bhavati /
imaṃ me gaṅge yamune sarasvati śutudri /
māṇavaka jaṭilakādhyāpaka kva gamiṣyasi /
imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /
tat punaḥ udāttād anudātasya svaritaḥ (*8,4.66) iti svaritaṃ sampadyate /
tasmāt svaritāt pareṣām anudāttānāṃ gaṅgeprabhr̥tīnām ekaśrutir bhavati /
sarva ete āmantrita-nighātena anudāttāḥ /
māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, tasya dvitīyam akṣaram svaritaṃ, tataḥ pareṣām anudāttānām ekaśrutir bhavati /
saṃhitā-grahaṇaṃ kim ? avagrahe mā bhūt /
imam me gaṅge yamune sarsvati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL