Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

svaritāt sahitāyām anudāttānām || PS_1,2.39 ||


_____START JKv_1,2.39:

eka-śrutiḥ iti vartate /
saṃhitāyaṃ viśaye svaritāt pareṣām anudāttānām ekaśrutir bhavati /
imaṃ me gaṅge yamune sarasvati śutudri /
māṇavaka jaṭilakādhyāpaka kva gamiṣyasi /
imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /
tat punaḥ udāttād anudātasya svaritaḥ (*8,4.66) iti svaritaṃ sampadyate /
tasmāt svaritāt pareṣām anudāttānāṃ gaṅgeprabhr̥tīnām ekaśrutir bhavati /
sarva ete āmantrita-nighātena anudāttāḥ /
māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, tasya dvitīyam akṣaram svaritaṃ, tataḥ pareṣām anudāttānām ekaśrutir bhavati /
saṃhitā-grahaṇaṃ kim ? avagrahe mā bhūt /
imam me gaṅge yamune sarsvati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL